Y

YouLibs

Remove Touch Overlay

Krishnashtakam | Krishna Songs| Art of Living

Duration: 03:55Views: 2KLikes: 179Date Created: May, 2022

Channel: The Art of Living

Category: Music

Tags: art of livingkrishna songsartoflivingbhajanswisdom talk by sri sriartoflivingart of living yogathe art of livingkrishnashtakam vasudeva sutam devam

Description: Krishnashtakam - Vasudeva Sutam Devam | Krishna Songs | Shri Krishna Ashtakam | Bhakti Song | Krishna Bhajan Sung by: Sasmita Jena Lyrics कस्तूकस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिं गोपस्त्री परिवेष्टितो विजयते गोपाल चूडामणिः ॥ मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं । यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥ वसुदेव सुतं देवं, कंस चाणूर मर्धनं, देवकी परमानन्दं, कृष्णं वन्दे जगत गुरुं॥ अतसी पुष्प संगाशं, हार नूपुर शोभितं, रत्न कङ्कण केयुरं, कृष्णं वन्दे जगत गुरुं॥ कुटिलालक संयुक्तं, पूर्ण चन्द्र निभाननं, विलसतः कुण्डल धरं देवं, कृष्णं वन्दे जगत गुरुं॥ मन्धर गन्ध संयुक्तं, चरुहासं चतुर्भुजं, बर्हि पिन्जव चूडागं, कृष्णं वन्दे जगत गुरुं॥ ऊथ्फ़ुल्ल पद्म पत्राक्षं, नील जीमुथ संनिभं, यादवानां शिरो रत्नं, कृष्णं वन्दे जगत गुरुं॥ रुक्मनि केली संयुक्तं, पीताम्बर सुशोबितं, अवाप्त तुलसि गन्धं, कृष्णं वन्दे जगत गुरुं॥ गोपिकानां कुच द्वन्द्वम्, कुन्कुमन्कित वक्षसं, श्रीनिकेतं महेश्वसम्, कृष्णं वन्दे जगत गुरुं॥ श्री वत्साङ्गं महोरस्कं, वनमाला विराजितं, शङ्ख चक्र धरं देवं, कृष्णं वन्दे जगत गुरुं॥ रीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिं गोपस्त्री परिवेष्टितो विजयते गोपाल चूडामणिः ॥ मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं । यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥ वसुदेव सुतं देवं, कंस चाणूर मर्धनं, देवकी परमानन्दं, कृष्णं वन्दे जगत गुरुं॥ अतसी पुष्प संगाशं, हार नूपुर शोभितं, रत्न कङ्कण केयुरं, कृष्णं वन्दे जगत गुरुं॥ कुटिलालक संयुक्तं, पूर्ण चन्द्र निभाननं, विलसतः कुण्डल धरं देवं, कृष्णं वन्दे जगत गुरुं॥ मन्धर गन्ध संयुक्तं, चरुहासं चतुर्भुजं, बर्हि पिन्जव चूडागं, कृष्णं वन्दे जगत गुरुं॥ ऊथ्फ़ुल्ल पद्म पत्राक्षं, नील जीमुथ संनिभं, यादवानां शिरो रत्नं, कृष्णं वन्दे जगत गुरुं॥ रुक्मनि केली संयुक्तं, पीताम्बर सुशोबितं, अवाप्त तुलसि गन्धं, कृष्णं वन्दे जगत गुरुं॥ गोपिकानां कुच द्वन्द्वम्, कुन्कुमन्कित वक्षसं, श्रीनिकेतं महेश्वसम्, कृष्णं वन्दे जगत गुरुं॥ श्री वत्साङ्गं महोरस्कं, वनमाला विराजितं, शङ्ख चक्र धरं देवं, कृष्णं वन्दे जगत गुरुं॥ About The Art of Living: Founded in 1981 by Gurudev Sri Sri Ravi Shankar, The Art of Living is an educational and humanitarian movement engaged in stress-management and service initiatives. The organization operates globally in 156 countries and has touched the lives of over 450 million people. -

Swipe Gestures On Overlay